C 25-2 Nīlalohitīyakālānalatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 25/2
Title: Nīlalohitīyakālānalatantra
Dimensions: 51.1 x 10.5 cm x 65 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 219
Remarks:
Reel No. C 25-2 Inventory No. 47558
Reel No.: C 25/2
Title Nīlalohitīyakālānalatantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, available fols. 1–25 and 41–65
Size 49.0 x 10.5 cm
Folios 50
Lines per Folio 8
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit Kaisher Library
Accession No. 219
Manuscript Features
The MS contains many scribal errors.
There are Kūtākṣaras on the fol. 1r.
Excerpts
Beginning
oṃ namaś caṇḍakapālinyai ||
gate kṛ[[ta]]yugasyārddhe bhagavān nīlalohitaḥ |
nāradāyāvadat pṛṣṭhas taṃtraṃ kālānalaṃ purā |
śāṇḍilyāya sa covāca devale yāsitāya ca |
merupṛṣṭhe sukhāsīnān etānāṃ girasaḥ kaviḥ |
atyaḥ jagāma saṃvartto jijñāsus tantram uttamaṃ |
kālānalāhvayaṃ śrāvyaṃ yāmalād uddhṛtaṃ hi yat || ||
saṃvartta uvāca ||
yaj jñānaṃ nāradād āptaṃ bhavadbhir bhavabhīrubhiḥ |
nāradenāpi yat prāptaṃ nīlalohitatoti ca |
adhigaṃtuṃ tad evāhaṃ bhavataḥ samupāgataḥ |
yenāmṛtatvam aśnāmi mucyate yena saṃsṛteḥ | (fol. 1v1–3)
End
itīdaṃ gadyam udidaṃ pavitraṃ munipuṃgava |
yad anuṣṭhānamātreṇa sarvvaṃ hi saphalaṃ bhavet |
ananuṣṭhānamātreṇa niṣphalatām iyād dhruvaṃ |
na deyaṃ puṣṭakam idaṃ prāṇāntenāpi nārada |
na prakāśyaṃ śaṭhasthāne tathādharmmajane⟪sthāne⟫pi ca || || (fol. 65v6–7)
«Sub-colophons:»
iti nailalohitīye kālānalatantre prathamaḥ paṭalaḥ || (fol. 2r8–2v1)
iti śrīnailalohitīye kālānalatantre siddhilakṣmyāḥ sahasranāmastotrakathanaṃ nāma paṃcaviṃśatitamaḥ paṭalaḥ || || || (fol. 64v5)
Colophon
iti śrīnailalohitīye śrīkālānalatantre gadyakathanaṃ nāma ṣaḍviṃśatitamaḥ paṭalaḥ || 377 || śubhaṃ || śiva śiva śiva śiva śiva śiva śiva śiva śiva śiva ||
❖ tvaṃ devī viṣṇumāyā prakṛtimayaparā pārvvatī tvaṃ svāhā
sṛṣṭisthitytantahetuḥ sakalaguṇamayī kāriṇī tāriṇī tvaṃ
saṃsārasyaikasārāṃ praṇatabhayaharāṃ śaṃkarasyottamāṅge
līnāṃ śaṃkhendukundair durbaladaśabhujāṃ paṃcavaktrān imāni ||
śubham astu sarvvadā || .. .. .. || (fol. 65v7–8)
Microfilm Details
Reel No. C 25/2
Date of Filming 22-12-1975
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 50v–51r and 58v–59r
Catalogued by RT
Date 22-03-2007
Bibliography