C 25-2 Nīlalohitīyakālānalatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 25/2
Title: Nīlalohitīyakālānalatantra
Dimensions: 51.1 x 10.5 cm x 65 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 219
Remarks:


Reel No. C 25-2 Inventory No. 47558

Reel No.: C 25/2

Title Nīlalohitīyakālānalatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, available fols. 1–25 and 41–65

Size 49.0 x 10.5 cm

Folios 50

Lines per Folio 8

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit Kaisher Library

Accession No. 219

Manuscript Features

The MS contains many scribal errors.

There are Kūtākṣaras on the fol. 1r.

Excerpts

Beginning

oṃ namaś caṇḍakapālinyai ||

gate kṛ[[ta]]yugasyārddhe bhagavān nīlalohitaḥ |

nāradāyāvadat pṛṣṭhas taṃtraṃ kālānalaṃ purā |

śāṇḍilyāya sa covāca devale yāsitāya ca |

merupṛṣṭhe sukhāsīnān etānāṃ girasaḥ kaviḥ |

atyaḥ jagāma saṃvartto jijñāsus tantram uttamaṃ |

kālānalāhvayaṃ śrāvyaṃ yāmalād uddhṛtaṃ hi yat || ||

saṃvartta uvāca ||

yaj jñānaṃ nāradād āptaṃ bhavadbhir bhavabhīrubhiḥ |

nāradenāpi yat prāptaṃ nīlalohitatoti ca |

adhigaṃtuṃ tad evāhaṃ bhavataḥ samupāgataḥ |

yenāmṛtatvam aśnāmi mucyate yena saṃsṛteḥ | (fol. 1v1–3)

End

itīdaṃ gadyam udidaṃ pavitraṃ munipuṃgava |

yad anuṣṭhānamātreṇa sarvvaṃ hi saphalaṃ bhavet |

ananuṣṭhānamātreṇa niṣphalatām iyād dhruvaṃ |

na deyaṃ puṣṭakam idaṃ prāṇāntenāpi nārada |

na prakāśyaṃ śaṭhasthāne tathādharmmajane⟪sthāne⟫pi ca || || (fol. 65v6–7)

«Sub-colophons:»

iti nailalohitīye kālānalatantre prathamaḥ paṭalaḥ || (fol. 2r8–2v1)

iti śrīnailalohitīye kālānalatantre siddhilakṣmyāḥ sahasranāmastotrakathanaṃ nāma paṃcaviṃśatitamaḥ paṭalaḥ || || || (fol. 64v5)

Colophon

iti śrīnailalohitīye śrīkālānalatantre gadyakathanaṃ nāma ṣaḍviṃśatitamaḥ paṭalaḥ || 377 || śubhaṃ || śiva śiva śiva śiva śiva śiva śiva śiva śiva śiva ||

❖ tvaṃ devī viṣṇumāyā prakṛtimayaparā pārvvatī tvaṃ svāhā

sṛṣṭisthitytantahetuḥ sakalaguṇamayī kāriṇī tāriṇī tvaṃ

saṃsārasyaikasārāṃ praṇatabhayaharāṃ śaṃkarasyottamāṅge

līnāṃ śaṃkhendukundair durbaladaśabhujāṃ paṃcavaktrān imāni ||

śubham astu sarvvadā || .. .. .. || (fol. 65v7–8)

Microfilm Details

Reel No. C 25/2

Date of Filming 22-12-1975

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 50v­–51r and 58v–59r

Catalogued by RT

Date 22-03-2007

Bibliography